________________ RA H A********* हसिऊण भणइ खुजो जइ किरि तुब्भे इमीइ नो वरिया / दो. ग्गदड्ढदेहा कीस न रूसेह ता विहिणो ? // 834 // इम्हि पुण तुम्हाणं परिस्थिहिलासविहिअपावाणं / सोहणखमं इम मे असिधारा तित्थभेवस्थि / / 835 // इअ भणिऊणं तेसिं खुज्जेणं दंसिया सहा हत्था / जह ते मीइचिहत्या सव्वावि दिसोदिस नहा // 836 // // 833 // ततः कुदसित्वा भणति--यदि किल अनया कन्यया यूयं न वृताः, कीदृशा यूयं?-दौर्भाग्येण दग्धो देहः -शरीरं येषां ते ईदृशाः तत्-तर्हि विधेः-भाग्यस्य कथं न रुष्यथ ? येन यूयं दौर्भाग्यदूषिताः कृता हि इति भावः // 834 / / इदानीं साम्प्रतं पुनः परस्त्रिया योऽभिलाषो-वाञ्छा तेन विहित-कृत-पापं यैस्ते * तादृशानां युष्माकं शोधनक्षम-शुद्धिकरणसमर्थ इदं मे--मम असिधारा--खड्गधारा तद्रूपं तीथमेवास्ति // 835 / / इति भणित्वा कुब्जेन तेभ्यो -नृपेभ्यस्तथा हस्तो दर्शितौ यथा ते राजानः सर्वेऽपि भीत्या -भयेन विहस्ता 834-835- स्पष्टे / ८३६--अत्र इस्तदर्शनेन भीत्या विहस्तत्व विगतहस्तत्वेन विरोधेऽपि भीत्या व्याकुलत्वेन समाधानाद्विरोधाभासालङ्कागे व्यज्यते, "विहस्तव्याकुलो समौ" इत्यमरकोशाविहस्तशम्स्य व्याकुलार्थत्वदशनात् / *