________________ * सिरिसिरि // 152 // इत्यंतरंमि सव्वे रायाणो अक्खिवंति तं खुजं / रे रे मुंचसु एयं वरमालं अप्पणो कालं // 831 // जइ किरि मुद्धा एसा न मुणेइ गुणागुणंपि पुरिसाणं / तहवि हु एरिस कन्नारयणं खुज्जस्स न सहामो // 832 // ता झत्ति चयसु भालं नो वा अम्हं करालकरवालो। एसो तुहगलनालं लुणिही नूर्ण सवरमालं // 833 // अत्रान्तरे सर्वे राजानस्तं कुब्जं आक्षिपन्ति-आक्रोशन्ति, कथमित्याह-रे रे कुब्ज ! एतां वरमालां मुञ्चत्यज, कीदृशीं वरमालां -आत्मनः कालं-कालरूपाम् // 831 // यदि किल एषा मुग्धा-भद्रकस्वभावा पुरुषाणां गुणाश्च अगुणाश्च एषां समाहारो गुणागुणमपि न मुणति-न जानाति तथापि ईदृशं कन्यारत्नं कुब्जस्यन (स)हामहे // 832 // तत्-तस्मात्कारणात् झटिति-शीघ्रं मालां त्यज, यदि पुनर्न त्यक्ष्यसि तर्हि अस्माकं एष करालो-विकरालः करवाल:-तरवारिः सवरमालं-वरमालया सहितं तव गलनालं लविष्यति-छेत्स्यति ८३१-मत्र वरमालायाः कालत्वरूपणात् रूपकालङ्कार / ८३२--अत्र राक्षां कुमारं प्रतीा व्यज्यते / ८३३---अत्र कुमारगळस्य नालस्वरूपणात्कुमारवदनस्य कमळत्व व्यज्यते / // 152 //