________________ विरितिरि // 154 // बालकहा तीए य पंच मा हिरण्णगन्भो य नेहलो जोहो / विजियारी अ सुकन्नो ताणुवरि पुत्तिया चेगा / / 843 // सा नामण सिंगारसुंदरि सिंगारिणी तिलुकस्स / रूवकलागुणपुन्ना तारुण्णालंकिअसरीरा // 844 // तीए जिणधम्मरयाइ पंडिआ तह विअक्खणा पउणा / निउणा दक्खत्ति सहीण पंचगं अस्थि जिणभसं // 845 // तस्याश्च राज्याः पञ्च पुत्राः सन्ति, तानेव नामत आह--हिरण्यगर्भः१ स्नेहलः२ योधः३ च पुनः विजितारि:४ सुकर्णः५ एते पञ्च पुत्राः च पुनस्तेषां पुत्राणामुपरि एका पुत्रिकाऽस्ति // 843 // सा कन्या नाम्ना शृङ्गारसुन्दरी अस्ति, कीदृशी ?--त्रैलोकस्य शृङ्गारिणी--शृङ्गारकारिणी-शोभाकारिकेत्यर्थः, पुनः रूपकलागुणैः पूर्णा--भृता तथा अलङ्कतं- विभूषितं शरीरं यस्याः सा / / 844 / / जिनधर्मे रताया-- रक्तायास्तस्याः कन्यायाः सखीनां पश्चकपस्ति, तदेव नामत आह-प्रथमा पण्डिता तथा द्वितीया विचक्षणा२ तृतीया प्रगुणा३ चतुर्था निपुणा४ पञ्चमी दक्षा५ इति, कीदृशं सखीपञ्चकं ?- जिनस्य -अर्हतो 843- स्पृष्टम् / 855 -- अत्र त्रैलोक्यस्य शृङ्गारिणी त्युक्त्या त्रैलोक्यस्य तदलकार्यता प्रतीतेस्तस्याः सर्वाधिकसौन्दये व्यज्यते, तारुण्यालङ्कृत शरीरत्वविशेषणात्तारुण्यमेव सवप्रधानं भूपणं व्यज्यते / ८४५-स्पष्टम्। // 154