________________ तक्कालं सा बाला सुत्तविबुध्धुव्व उट्ठिया झत्ति / विम्हियमणा य जपइ ताय ! किमेसो जणसमूहो ?915 // महसेणो साणंदो पभणइ वच्छे ! तुम कओ आसि ? / जइ एस महाराओ नागच्छिज्जा कयपसाओ // 916 // एएणं चिय दिना तुह पाणा अज्ज परमपुरिसेणं / जेण चियाओ उत्तारिऊण उट्ठावियासि तुमं // 917 // विस्मित--आश्चर्ययुक्तं मनो यस्याः सा विस्मितमनाः सती झटिति-शीघ्रं जल्पति, हे तात ! एष जनसमूहः किं ?, किमर्थमित्यर्थः॥९१५ // महासेनो राजा सानन्दः-सहर्षः सन् प्रभणति-वक्ति, हे वत्से-हे पुत्रि ! यदि एष महाराजो नागच्छेत् तर्हि त्वं कुत आसीत् ?, कीदृश एषः?--कृतः प्रसादः-अनुग्रहा येन सः कृतप्रसादः // 916 // एतेनैव परमपुरुषेण-उत्तमपुरुषेण अद्य तुभ्यं प्राणा दत्ताः येन चितात:--चित्याया उत्ताय त्वं उत्थापितासि--ऊर्वीकृताऽसि ९१५-अत्र मृताया अपि सुप्तविबुद्धत्वसंभावनादुत्प्रेक्षालङ्कारः। 916-917 -स्पष्टे / सऊट