________________ सिरिसिरि भणियं च तेहिं नरवर ! किं दसिज्जह मयाइ पालाए ? / अम्हाणं सव्वस्स अवहरियं अज्ज हय विहिणा // 912 // राया भणेइ भो ! भो ! अहिदट्ठा मुच्छिया मयसरिच्छा। दीसंति तहवि तेसिं जहा तहा दिज्जद्द न दाहो // 913 // तो तेहिं दसिया सा चियासमीपंमि महियले मुक्का / कंठडिअहारेणं रन्ना करवारिणा सित्ता // 914 // बालायाः किं दयते ? हतेति खेदे अद्य विधिना-देवेन अस्माकं सर्वस्वं अपहृतम् // 912 // राजा भणति, भो भो लोका ! अहिना-सर्पण दष्टाः पुरुषाः मूच्छिताः सन्तो मृतसदृक्षा-मृतसदृशा दृश्यन्ते, तथापि तेषांसर्पदष्टानां यथा तथा--येन तेन प्रकारेण दाहो न दोयते // 913 // ततस्तैः पुरुषः सा कन्या दर्शिता, कीदृशी सा ?--चितायाः समीपे महीतले--पृथ्वीतले मुक्ता तदा कण्ठे स्थितो हारो यस्य स तेन राज्ञा करवारिणा-. स्वहस्तजलेन सिक्ता // 914 // ततः सा बाला सुप्ता सती विबुद्धा-जागृता इव तत्कालं उत्थिता, च पुनः ९१२–अत्र विधिनाऽस्माकं सर्वस्वमपहृतमित्यनेन तत्र महत्प्रेमदर्शितं भवति / ९१३-स्पष्टम् / ९१४-अत्र कण्ठस्थितहारेण इति राज्ञो विशेषणात् हारप्रभावस्तत्र दर्शितो भवति / LIKALYAN // 166 //