________________ सिरिसिरि // 173 // वालकहा काऊणं च कुहाडं कंठे राया पभायसमयंमि / मंतिसामंतसहिओ जा पत्तो गुडुरदुवार // 952 // ताव सिरिपालरन्ना मोआवेऊण तं गलकुहाडं / पहिराविऊण वत्थालंकारे सारपरिवारो॥९५३ // आणाविओ अ मज्झ दिन्ने य वरासणमि उवविट्ठो / सो पयपालो राया मयणाए एरिसं भणिओ // 954 // ताय ! तए जो तइया मह कम्मसमप्पिओ वरो कहिओ। तेणऽऽज तुह गलाओ कुहाडओ फेडिओ एसो // 955 // समये कण्ठे कुठारं कृत्वा मन्त्रिभिरमात्यः सामन्तव सहितो राजा यावत् गुडुरद्वारे- पटावासद्वारे प्राप्तः // 952 // तावत् श्रीपालेन राज्ञा तं-कण्ठ-कुठारं मोचयित्वा--त्याजयित्वा वस्त्रालङ्कारान् प्रधानस्थभूषणानि परिधाप्य सारः परिवारो यस्य स सा० सारपरिवारसहित इत्यर्थः // 953 // मध्ये-पटावासमध्ये च आनायितः दत्ते च वरासने--प्रधानासने उपविष्टः, एवम्भूतः स प्रजापालो राजा मदनसुन्दा ईदृशं भणति--उक्तः॥ 954 // किमित्याह--हे तात ! त्वया तदा--मत्पाणिग्रहणावसरे यो मत्कर्मसमपितो-मम कर्मणा आनीतो वरः कथित ९५२-९५३-९५४-स्पष्टानि / ९५५-अथ कण्ठधृतकुमारेण भवता सर्व वस्तु कर्मसमर्पितमवश्यं स्वीकरणीयमिति भङ्गया व्यज्यते। // 173 //