________________ 22422425 पुट्ठा जिट्ठा मयणा तुह जयणंपि हु कहं अणावेमि ? / तीए वुत्तं सो एउ कंठपीठट्टियकुहाडो॥९४९ // तं च तहा यमुहेण तस्स रन्नो कहावियं जोव / ताव कुविओ अ मालवराया मंतीहिं भणिओ य॥९५०॥ सामिअ ! असमाणेणं समं विरोहो न किज्जए कहवि / ता तुरिअं चिय किज्जउ वयणं दूयस्स भणियमिण // 951 // ततो राज्ञा ज्येष्ठा मदना-मदनसुन्दरी पृष्टा तव जनकमपि कथं-केन प्रकारेण आनाययामि ?, IP तदा तया उक्तं-हे स्वामिन् ! स मत्पिता कण्ठपीठे स्थितः कुठारो यस्य स एवम्भूत एतु- आगच्छतु // 949 // तच्च वाक्यं तथा तेन प्रकारेण तस्मै राज्ञे दृतमुखेन यावत्कथापितं तावत् मालवस्य राजा-ग्रजापालः कुपितश्च मन्त्रिभिर्भणितश्च, द्वौ चकारौ तुल्यकालं सूचयतः // 950 // किमुक्तमित्याह-हे स्वामिन् ! असमानेन-स्वतोऽधिकेन सम-सह विरोधः कथमपि-केनापि प्रकारेण न क्रियते, तत्-तस्मात्कारणात् त्वरित-शीघ्र एव इदं -दूतेन भणित वचनं क्रियताम् / / 951 // ततश्च प्रभात ९४९--कण्ठपीठस्थित कुठारत्वं पराजयचिह्नमनुसन्धेयम् / ९५०-समुच्चयालङ्कारः / ९५०--स्पष्टम् / .९५१-अत्र राक्षः कण्ठे कुठारकरणं पूर्वापादितजिनमतानादरजनितपापालोचनमवसेयम् /