SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 172 // बालकद्दा पणमंति तओ ताओ अट्ट पहुहाओ ससासुयाइ पए / अवि मयणसुंदरीए जिट्टिए निययभइणीए // 946 // अभिणंदियाउ ताओ ताहिं आणंदपूरियमणाहिं / सम्वोवि हु बुत्तंत्तो मयणमंजूसाइ कहिओ अ // 947 // तासिं न नवण्हंपि हु बत्थालंकारसारपरिवारं / देइ निवो साणंदो इक्किकं नाडयं चेव // 948 // ततः-तदनन्तरं ता अष्ट स्नुषा:-पुत्रस्य वध्वः स्वश्वश्रवाः-निजभर्तृमातुः पदौ-चरणौ प्रणमति, तथा ज्येष्ठाया-बृहत्या निजकभगिन्या-मदनसुन्दर्या अपि पदौ प्रणमन्ति // 946 // ताभ्यां-श्वश्रुमदनासुन्दरीभ्यां ता अष्टापि अभिनन्दिताः-आशिषा सानन्दाः कृताः, कीदृशीभ्यां ताभ्यां ?-आनन्देन पूरितं मनो ययोस्ते आनन्द० मनसो ताभ्यां च पुनर्मदनमञ्जूषया-विद्याधरराजपुत्र्या सर्वोऽपि प्राक्तन वृत्तान्तः कथितः // 947 // ततो नृपः सानन्दः सन् ताभ्यो नवभ्योऽपि वधूभ्यो वस्त्रालङ्कारसारपरिवारं ददाति, च पुनरेकक नाटकं ददाति // 948 // ९४६-९४७-स्पष्टे / ९४८-अत्र ‘वत्थालंकारसारपरिवार' इत्यत्रानुप्रासोऽलङ्कारः / // 172 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy