SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ उग्घाडियं दुवारं सिरिपालो नमइ जणणिपयजुयल / दइअं च विणयपउणं संभासइ परमपिम्मेणं // 943 // आरोविऊग खंधे जणणिं दइअं च लेवि हत्थेण / हारप्पभावउच्चिय पत्तो नियगुडरावासं // 944 // तत्थ य जणणिं पणमित्तु नरवरो भद्दासणे सुहनिसन्नं / पभणेइ माय ! तुह पयपसायजणियं फल एयं // 945 // जनन्या-मातुः पदयुगलं-चरणद्वयं नमति, च पुनर्विनये-विनयकरणे प्रवणां-तत्परां दयितां-प्रियां मदनसुन्दरी परमप्रेम्णा-उत्कृष्टस्नेहेन सम्भाषयति // 943 // ततः श्रीपालो जननी-स्वमातरं स्कन्धे आरोप्य च पुनः दयितां-स्त्रियं हस्तेन लात्वा-गृहीत्वा हारप्रभावत एव निजगुड्डरावासं-स्वकीयपटावासं प्राप्तः // 944 // तत्र च पटावासे नरवरो राजा श्रीपालो भद्रासने सिंहासनविशेषे सुखेन निषण्णां-उपविष्टां जननीं प्रणम्यनमस्कृत्य प्रभणति-वक्ति, किं भणतीत्याह-हे मातस्तव पदप्रसादजनितं-त्वच्चरणप्रसादादुत्पन्न एतत्फलमस्ति // 945 // REGISRO ९४३-अत्र 'परमपिम्मेण' इत्युक्त्या अष्टसु कान्तासु सतीष्वपि मदनसुन्दUमस्या प्रेमप्रकर्षों व्यज्यते। ९४४-९४५-स्पष्टे /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy