________________ सिरिसिरि // 171 // वालकहा जाए। 4 तं सोऊणं कमलप्पभावि आणंदिआ भणइ जाव / वच्छे ! सुलक्खणा तुह जीहा एअं हवउ एवं // 940 // ताव सिरिपालराया पियाइ धम्ममि निच्चलमणाए / नाऊण सच्चवयणं बार बारंति जंपेइ // 941 // कमलप्पभा पयंपई नूणमिणं मज्झ पुत्तवयणंति / मयणावि भणइ जिणमयवयणाइं किमन्नहा हुंति ? // 942 // // 939 / / तद्वधूवचनं श्रुत्वा कमलप्रभापि आनन्दिता-हर्षिता सती यावद्भणति-वक्ति, किं भणतीत्याह-हे वत्से ! तव जिया सुलक्षणाऽस्ति, एतत् एवं भवतु इति // 640 // तावत् श्रीपालो राजा धर्मे निश्चलं मनो | यस्याः सा तस्याः प्रियायाः-स्वपल्याः सत्यवचनं ज्ञात्वा द्वारं द्वारमिति जल्पति // 941 // तदा कमलप्रभा-नृपमाता प्रकर्षेण कथयति-नूनं-निश्चितं इदं मम पुत्रस्य वचनमिति, ततो मदनसुन्दयपि भणति-जिनमतानां-जिनमतसेवकानां वचनानि कि अन्यथा भवन्ति-असत्यानि भवन्ति ?, न भवन्त्येवेत्यर्थः, अभेदोपचारात् जिनमतशब्देन तत्सेवका गृह्यन्ते // 942 // ततो द्वारं उद्घाटितं तदा श्रीपालो राजा ___९४०-९४१--स्पष्टे / ९४२–अत्र पुत्रवचने 'जिनमतवचनान्यथा भवन्ति किम्' इति काकाबोधितस्य अन्यथा नैव भवन्तीत्येतस्य कारणतयोपस्थानात्काव्यलिङ्गमलङ्कारः। // 171 //