________________ सिरिसिरि वालकहा तो सरिअपुव्वजम्मेण तेण सिरिअजिअसेणभूवइणा / पडिवन्नं चारित्तं सुदेवयादत्तवेसेणं // 1050 / / तं च पवनचरित दह सिरिपालनरवरो झत्ति। पणमेह मपरिवारो भत्त. : शुणेइ एवं च // 1051 // जणेस कोहजोहो हणिओ हेलाइ खंतिखग्गणं / समयासिअधारणं तस्स महामुणिवइ! नमो ते // 1052 // स स्मृतपूर्वजन्मा तेन तथाभूतेन श्रीअजितसेनभूपतिना-अजितसेनराजेन चारित्रं-सर्वविरत्याख्यं प्रतिपन्नंअङ्गीकृतम् , कीदृशेन तेन ?-सुदेवतया-सम्यग्दृष्टिदेवतया दत्तो वेषो-रजोहरणादिको यस्मैस तेन तथा // 1050 // प्रपन्न-अङ्गीकृतं चारित्रं येन स तं प्रपन्नचारित्रं तं च अजितसेनं दृष्ट्वा श्रीपालनरवरः-श्रीपालनृपो झटिति-शीघ्रं सपरिवारस-परिवारसहितः प्रणमति-नमस्करोति, च पुनर्भक्त्या एवं-वक्ष्यमाणप्रकारेण स्तौति, तथाहि // 1051 // येन एप क्रोधयोधः-क्रोधः एव भटः शान्तिखड्गेन-क्षमारूपकरवालेनहेलया-अवज्ञया लीलया वा हतस्तस्मै ते-तुभ्यं महामुनिपतये नम इत्यन्वयः, कीदृशेन शान्तिखड्गेन ?-समता एव शिता-तीक्ष्णा धारा यस्य स तेन तथा // 1052 / / पुनयेन मुनिना मानः-अभिमान एव गिरिः-पर्वतस्तत्र