________________ सिरिसिरि // 156 // तं सोऊण कुमारो धणियं संजायमणचमकारो। पत्तो नियआवासं पुणो पभायंमि चिंतेइ // 855 // हारस्स पभावेणं मह गमणं होउ पट्टणे तत्थ / जत्थऽत्थि रायकन्ना विहियपइन्ना समस्साहिं // 856 // पत्तो अ तव खणं चिय सहावरूवेण मंडवे तत्थ / जत्यत्थि रायपुत्ती संजुत्ता पंचहिं सहीहिं॥८५७॥ / तच्चरवचनं श्रुत्वा 'धणिय' न्तिअत्यर्थ सातो मनसि चमत्कारो यस्य स एवम्भूतः कुमारो निजकावासं प्राप्तः सन् पुनः प्रभाते चिन्तयति // 855 // किं चिन्तयतीत्याह-हारस्य प्रभावेण तत्र-तस्मिन् देवदलाख्ये पत्तने मम गमनं भवतु यत्र नगरे समस्याभिर्विहिता-कृता प्रतिज्ञा यया सा ईदृशी राजकन्याऽस्ति // 856 // अथ कुमारस्तत्क्षणमेव स्वभावरूपेण तत्र-तस्मिन्मण्डपे प्राप्तः यत्र पञ्चभिः सखीभिः संयुक्ता-सहिता राजपुत्री अस्ति // 857 // ८५५-चरवचनमाकर्ण्य संजातमनश्चमत्कारस्य कुमारस्य चिन्तनं युज्यत पवेति भावः / ८५६--स्पष्टम् / ८५६-अत्र “सहावरूवेण" इत्यनेन कुमारस्य परमं सौन्दर्यमभिव्यक्तं भवति, "जस्थत्थि" इत्यत्र छेकानुप्रासश्चालङ्कारो द्रष्टव्यः / SEXSE Let