SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ दट्टण तं कुमारं मारोवमरूवमसमलायण्णं / नरवरधूयावि खणं विम्हिअचित्ता विचिंतेइ // 858 // जइ कहविहु एस मणोगयाउ पूरेइ मह समस्साओ। ताऽहं तिन्नपइन्ना हवेमि धन्ना सुकयपुन्ना // 859 // " / मारेण-कामेन उपमा यस्य तन्मारोपम, मारोपमं रूपं यस्य त, अत एव असमं-अतुलं लावण्यं यस्य | स तं, तथाभूतं तं कुमारं दृष्ट्वा नरवरस्य-राज्ञः पुत्री अपि क्षणं यावत् विस्मितं-विस्मययुक्तं चित्तं यस्याः सा | एवम्भूता सती विचिन्तयति // 858 // किं चिन्तयतीत्याह-हु इति निश्चितं एष पुमान् यदि कथमपि मम मनोगताः समस्याः पूरयति तत्-- &| तहिं अहं तीर्णा-पारं प्रापिता प्रतिज्ञा यया सा एवम्भूता सती धन्या पुनः सुकृतपुण्या भवामि, सुष्टु कृतं पुण्य यया सेति विग्रहः / / 859 // ८५८-कुमारे कन्दर्पमादृश्यवर्णनादुपमालङ्कारः / ८५९-अत्र “तिम्रपन्ना, धन्ना पुन्ना" इत्यत्र द्वयो यो विवक्षायां छेकानुप्रासः, समष्टिविवक्षायां वृत्त्यनुप्रासो द्रष्टव्यः /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy