________________ सिरिसिरि // 181 // वाठकहा तत्थाजिअसेणनरेसरस्स पुरओ पसन्नवयहिं। सो दूओ चउरमुहो एवं भणिउं समाठत्तो // 1000 / नरवर ! तर तया जो सिरिपालो भायनंदणो बालो। भूवालपयपइट्ठो दिट्ठो भूभारअसमत्थो // 1001 // तोतं भारं आरोविऊण निअयंमि चेव खंधमि / सयलकलसिक्खणत्थं जो अतए पेसिओ आसि // 1002 // श्रीपालमहाराजेन सम्मान्य-सत्कार्य सम्प्रेषितः सन् त्वरमाण:-शीघ्रं गच्छन् चम्पायां नगर्यां प्राप्तः॥९९९॥ तत्र-चम्पायां नगर्यां स चतुर्मुखो दूतो अजितसेननरेश्वरस्य पुरतः-अग्रतः प्रसन्नवचनैः-मधुरवाक्यरेवं भणितुवक्तुं समारब्धः-प्रारम्भं कृतवान् / / 1000 // हे नरवर हे राजन् ! त्वया तदा-तस्मिन्काले यो भ्रातुनन्दनोभ्रातुः पुत्रः श्रीपालो बालो भूपालपदे--राजपदे प्रतिष्ठा स्थितिर्यस्य स तथाभूतो बालत्वाद्भभारे-पृथ्वीभारोत्पा| टनेऽसमर्थों दृष्टः॥ 1001 // ततस्तं भारं निजके -स्वकीये एव स्कन्धे आरोग्य संस्थाप्य च पुनः यः श्रीपाल: सकलकलाशिक्षणार्थ त्वया प्रेषितो-विदेशे मुक्त आसीत् // 1002 / / स श्रीपालः सकलकलासु कुशलो १०००-अत्र चतुरमुखत्वात्मनो दूत विशेषणस्य साभिप्रायतया परिकरालङ्कारः / १००१-छेकानुप्रासः। १००२-स्पष्टम् / // 181 //