________________ सो सयलकलाकुसलो अतुलबलो सयलरायनयचलणो। / चउरंगबलजुओ तुह लहुअत्तकए इमो एइ // 1003 // ता जुज्जए तुज्झवि तंमि रज्जभारावयारणं काउं। जं जुन्नथंभभारो लोएवि ठविज्जइ नवेसु // 1004 // अन्नं च तस्स रन्नो पयपंकयसेवणत्थमन्ने वि। बहवेऽवि हु नरनाहा समागया संति भत्तीए // 1005 // निपुणस्तथा अतुलं-सर्वोत्कृष्ट बलं-सैन्यं यस्य स तथा पुनः सकलराजेनतौचलनौ पादौ यस्य स तथा पुनश्च| तुरङ्गं यदलं-सन्यं तेन युक्तोऽयं तव लघुकृते--लघुत्वकरणार्थ एति--आगच्छति // 1003 // ततः-तस्मात्कारणात् तवापि तस्मिन् श्रीपाले राज्यभारस्य अवतारणं कत्तु युज्यते, यत्-यतो लोकेऽपि जीर्णस्तम्भस्य भारो नवेषु-नवीनस्तम्भेषु स्थाप्यते // 1004 // अन्यच्च--अपरं च तस्य राज्ञः पदपङ्कजयोः-- चरणकमलयोः सेवनार्थ अन्येऽपि बहवोऽपि नरनाथा--राजानो भक्त्या समागताः सन्ति // 1005 // यत् यूयं १००३–पर्यायोक्त्यलङ्कारः पर्यायोक्तं तु गम्यस्य वचो भङ्गयन्तराश्रयम् इति चन्द्रलोकः / १००४-पूर्वार्द्धप्रतिपाद्यस्यार्थस्योत्तरार्द्धन समर्थनात् अर्थान्तरन्यासोऽलङ्कारः / १००५-स्पष्टम् /