________________ वालकहा सिरिसिरि // 182 // जं तुन्भे निअयावि हु नो पत्ता तस्स मिलणकज्जेऽवि / सोवि हु तक्किज्जइ दुज्जणेहिं नूणं कुलविरोहो // 1006 // जो पुण कुले विरोहो सो रिउगेहेसु कप्परुक्खसमो। तेण न जुज्जइ तुम्हं परुप्परं मच्छरो कोऽवि / / 1007 // सोवि हु किज्जउ जइ किर नज्जइ अहमम्हि इत्थ सुसमत्यो। कत्थ तुम खज्जोओ कत्थ य सो चंडमत्तंडो?॥१००८॥ निजका अपि--आत्मीया अपि तस्य--श्रीपालराजस्य मिलनकार्येऽपि-मिलनार्थमपि नो प्राप्ताः सोऽपि-स एव कुलविरोधो-गृहविरोधो, नून-निश्चयेन दुर्जनः -शत्रुभिस्तय॑ते -अभिलष्यते, सोऽपोति-अपिशब्द एवकारार्थ: // 1006 // यः पुनः कुले विरोधः स रिपुगेहेषु-चैरिगृहेषु कल्पवृक्षसम:-कल्पवृक्षतुल्योऽस्ति, तेन कारणेन युष्माकं परस्परम्-अन्योऽन्यं कोऽपि मत्सरो-द्वेषो न युज्यते // 1007 // सोऽपि-गृहविरोधोऽपि क्रियता यदि किलेति-निश्चयेन अहं अत्र-विरोधे सुतराम्-अतिशयेन समर्थोऽस्मीति ज्ञायते, परं क्व त्वं खद्योततुल्यः कुत्र चस श्रीपालश्चण्डमाण्डः प्रचण्डसूर्यसदृशः? भवतोद्वयोः खद्योतसूययोरिव महदन्तरमस्तीति भावः॥१००८॥ १००६-स्पष्टम् १००७–कुलविरोधस्य शत्रुगृहकल्पवृक्षसादृश्यवर्णनादुपमा / १००८-मालवेन्द्रस्य खद्योतत्वेन रूपणात् श्रीपालस्य चण्डसूर्यत्वेन रूपणाद्रपकद्वयम् / // 182 //