________________ तत्तो मंती पभणइ अहो पहो! ते वओऽहिआ बुद्धी। गंभीरया समुद्दाहिआ महीओहिआ खंती // 997 // ता पेसिज्जउ एसो चउरमुहो नाम दिअवरो दूओ। जो दूअगुणसमेओ अत्थि जए इत्थ विक्खाओ // 998 // सो ओअतेअमइबलकलिओ सम्माणिऊण भूवइणा / संपेसिओ तुरंतो पत्तो चंपाइ नयरीए // 999 // पित्त-रोगविशेषो यदि शर्करया-सितोपलया शाम्यति तत्-तर्हि पटोलया-कोशातक्या क्षारवल्ल्या किं?, न किमपि कार्यमित्यर्थः॥ 996 // ततः तदनन्तरं मन्त्री प्रभणति, अहो इति आश्चर्य हे प्रभो !-हे स्वामिन् ! तव बुद्धिर्वयसोऽधिका वर्तते, तव गम्भीरता समुद्रादधिका वर्तते, वक्षांत(च क्षान्तिः)क्षमा महीत:-पृथ्वीतोऽ धिकास्ति / / 997 // ततः-तस्मात्कारणात् एष चतुर्मुखो नाम द्विजवरो-ब्राह्मणेषु श्रेष्ठो दूतः प्रेष्यताम् , 8 यश्चतुर्मुखो दूतो गुणैः-वाग्मित्वादिभिः समेतो-युक्तोऽत्र जगति विख्यातः-प्रसिद्धोऽस्ति // 998 / / ओजो-मानसं बलं तेजोः-शरीरप्रतापो मतिः-बुद्धिः बलं-पराक्रमस्तैः कलितो-युक्तः स दूतो भूपतिना९९७-९९८-स्पष्टे / ९९९--दूत सम्माननात् श्रीपालस्य नीतिनिपुणत्वं गम्यते /