________________ एए अंतररिउणो दुजेआ सयलसुरवरिंदेहिं / जेण जिआ लीलाए तस्स महामुणिवइ ! नमो ते॥१०६०॥ पुन्वंपि तुमं पुज्जो आसि मम जेण तायभायाऽसि / संपइ पुणो मुणीसरु जाओ पुज्जो तिलुक्कस्स // 1061 // एवं थोऊण नमसिऊण तं अजिअसणमुणिनाहं। सिरिपालनिवो ठावइ तप्पुत्तं तस्स ठाणंमि // 1062 // कयसोहाए चपापुरीइ समहुस्सव सुमुहत्ते। पविसइ सिरिसिरिपालो अमरपुरीए सुरिंदुव / / 1063 // सकलसुस्वरेन्द्रः दुईया एते क्रोधादय आन्तररिसर आत्मत्था वैरिणो येन मुनिना लीलया जितास्तस्मै ते-तुभ्य मुनिपतये नमः। 1060 // पूर्वमपि त्वं मम पूज्य आसीः येन कारणेन त्वं तातस्य-मत्पितुर्भातासि, सम्पति-इदानीं पुनः मुनीश्वरः सन् त्रैलोक्यस्य पूज्यो जातोऽपि / / 1061 // एवं तं अजितसेनमुनिनाथं | स्तुत्वा नमस्कृत्य च श्रीपालनृपस्तस्य--अजितसेनस्य पुत्रं तस्य स्थाने--स्थापयति // 1062 // कृता शोभा यस्याः सा कृतशोभा तस्यां चम्पापुर्यां श्रीश्रीपालो नृपः सुमुहूर्ते-शोभने मुहूत्त समहोत्सव-महोत्सवसहितं प्रविशति-प्रवेशं करोति, य(क)स्यां क इव ?- अमरपुर्या-देवनगौँ सुरेन्द्र इव // 1063 / / तत्र-तस्यां च नगर्यो ***AKKAAKKK