________________ सिरिसिरि वालकहा RRRRRRRRREARRIER जेण कंदप्पसप्पो विवेअसंवेअजणिअजंतेण / गयदप्पुचिअ विहिओ तस्स महामुणिवइ ! नमो ते // 1056 // जण निअमणपडाओ कोसुभपयंगमंगसमरागो। तिविहोऽवि हु निधूओ तस्स महामुणिवइ ! नमो ते // 1057 // दोसो दुट्ठगयंदो वसीकओ जेण लीलमित्तेणं / / उवसमसिणिनिउणंण तस्स महामुगिवइ ! नमो ते॥१०५८॥ मोहो महल्लमलोऽवि पीडिओ ताडिऊण जेणेसो / वेरग्गमुग्गरेणं तस्स महामुणिवइ ! नमो ते // 1059 // कसंवेगाभ्यां जनितं-उत्पादितं यत् यन्त्रं तेन कन्दर्प एव सप्पो गतदर्प एव विहितः-कृतः तस्मै ते० नमः, गतो दो मानो यस्य स तथा // 1056 // येन मुनिना निजमनः पटात्-स्वकीयचित्तरूपवस्त्रात् कुसुम्भपतङ्गमङ्गैः समः-तुल्यः कामस्नेहदृष्टिरागाख्यस्त्रिविधोऽपि रागो निधूतो-दूरीकृतस्तस्मै ते नमः, तत्र कुसुम्भरागसमः कामरागः, पतङ्गरागसमः स्नेहरागः मंगरागसमो दृष्टिरागः, मङ्गो रञ्जनद्रव्यविशेषस्तद्रागो दुस्त्यजो भवति // 1057 // पुनर्यन मुनिना लीलामात्रेण-लीलया एव द्वेषो दुष्टगजेन्द्रो वशीकृतस्तस्मै ते० नमः, कीदृशेन येन ?-उपशम एव सृणिः-अङ्कुशस्तत्र निपुणेन, तत्प्रयोगज्ञेनेत्यर्थः॥ 1058 // येन मुनिना एष मोहो महान्मल्लोऽपि वैराग्यमुद्रेण ताडयित्वा पीडितस्तस्म ते० नमः॥ 1059 // * * // 191 //