________________ % वालकहा % सिरिसिरि // 192 // तत्थ य सयलेहिं नरेसरहिं मिलिऊण हरिसिअमणेहिं / पिअपहृमि निवेसिअ पुणोऽभिसेओ कओ तस्स // 1064 // मूलपट्टाभिसेओ कओ तहिं मयणसुंदरीएवि / सेसाणं अट्ठण्हं कओ अ लहुपट्टअभिसेओ // 1065 // . मइसायरो अ इक्को तिन्नेव य धवलसिट्ठिणो मित्ता। एए चउरोऽवि तया रन्ना निअमंतिणो ठविआ // 1066 // व हर्षितं मनो येषां ते हर्षितमनसस्तैः सकलैः--सर्वैनरेश्वरैः-राजभिमिलित्वा पितुः पट्टे निवेश्य--स्थापयित्वा तस्य श्रीपालस्य पुनरभिषेको-राज्याभिषेकः कृतः // 1064 // तत्र मदनसुन्दा अपि मूलपट्टाभिषेकः, सा मूलपट्टराज्ञीपदे स्थापितेत्यर्थः, च पुनः शेषाणां अष्टानां राज्ञीनां लघुपट्टाभिषेकः कृतः॥१०६५ / / तदा एकश्च मतिसागरः त्रीण्येव च धवलश्रेष्ठिनो मित्राणि एते चत्वारोऽपि राज्ञा श्रीपालेन निजमन्त्रिणः स्थापिताः // 1066 // तथा कोशाम्बीनगरीतो विमलो नाम धव १०६५–मदनसुन्दर्याः मूलपदराक्षीपदस्थापनेन परममौचित्यं कृतज्ञता च श्रीपालस्य व्यज्यते / 1066 सम्यगाचरणशालिनः फलमपि सम्यगेवभवतीति दर्शितमनेन कृत्येन /