________________ कोसंवीनयरीओ अणाविओ धवलनंदणो विमलो। सो कणयपट्टपुव्वं सिट्टी संठाविओ रन्ना // 1067 // अट्ठाहियाउ चेहरेसु काराविऊण विहिपुव्वं / सिरिसिद्धचक्कपूअं च कारए परमभत्तीए // 1068 // ठाणे ठाणे चईहराइं कारेइ तुंगसिहराई। घोसावेइ अमारिं दाणं दीणाण दावेइ // 1069 // लनन्दनो-धवलश्रेष्ठिपुत्र आनायितः, स विमलो राज्ञा श्रीपालेन कनकपट्टपूर्व-सौवर्णपट्टबन्धकपूर्वकं श्रेष्ठी संसम्यक् प्रकारेण स्थापित // 1067 // तथा श्रीपालश्चैत्यगृहेषु अष्टाहिकामहोत्सवान् कारयित्वा विधिपूर्व परमभक्त्या श्रीसिद्धचक्रपूजां च कारयति / / 1068 // स्थाने स्थाने तुङ्गानि- उच्चानि शिखराणि येषां तानि तुङ्गशिखराणि चैत्यगृहाणि कारयति, तथाऽमारि-सर्वजन्तुभ्योऽभयदानं घोषयति, पुनः दीनेभ्योदानंदापयति, इत्थं पुण्यकृत्यानि करोतीत्यर्थः // 1069 // १०६७–विमलस्य श्रेष्ठिपदस्थापनेन श्रीपालस्य धवले परमापकारिण्यपि सर्वथाऽकालुष्यमभिव्यजितं भवतीति / १०६७–१०६८-स्पष्टे / १०६९-छेकानुप्रासः /