________________ KERA पुच्छइ पहाणपुरिसे जं सोपारयनिवो न दसेइ / भत्ति वा सत्तिं वा तं नाऊणं कहह तुरियं / / 903 // .. नाऊण तेहि कहिय नरनाहो नाम इत्य अत्थि महसेणो / तारा य तस्म देवी तक्कुच्छिसमुब्भवा एगा / / 904 // तिजयसिरितिलयभूया धृया सिरितिलयसुंदरीनामा / अज्जेव कहयि दुटेण दीहपितॄण सा दट्ठा // 905 // 8 श्रीपालो महीपालो राजा ससैन्य:--सैन्यसहितः आसितो-निवासं कृतवान् उत्तीर्ण इत्यर्थः // 902 / / अथ श्रीपालो राजा प्रधानपुरुषान् पृच्छति-सोपारकपुरस्य नृपो- राजा यत् भक्ति वा-सामर्थ्य नदर्शयति, तत् ज्ञात्वा त्वरित-शीघ्रं यूयं कथयत / / 903 // तैःप्रधानपुरुषैस्तत्स्वरूपं ज्ञात्वा राज्ञोऽग्रे कथितं--हे महाराज ! अत्र--नगरे महासेनो नाम नरनाथो-राजास्ति, च पुनः तस्य राज्ञरतारा नाम देवी-राज्ञी अस्ति, तक्षिसम्भवा-तस्याः कुक्षेरुत्पन्ना एका // 904 // श्रीतिलकसुन्दरीनामा पुत्री अस्ति, कीदृशी सा-त्रिजगच्छ्रियः--त्रैलोक्यलम्याः शिरसि तिलकभूता--तिलकसदृशी सा तिलकसुन्दरी कन्याऽद्यैव कथमपि- केनापि प्रकारेण दुप्टेन | ९०३–अत्र ‘पहाणपुरिसे' इति प्रधानपुरुषे शब्दे ‘सर्वत्रलवरामवन्द्रे' इत्यनेन पकारोत्तररेफस्य लोपे खघयधभाम् 1187 // इत्यनेन धकारस्य इकारे पुरुषे रोः '11111 / इत्यनेन उकारस्येकारे षकारस्य सकारे द्वितीया तृतीययोः सप्तमी' इति सप्तम्यां सिद्धं भवति /