________________ सिरिसिरि वालकहा .... विहिया बहुप्पयारा उवयारा मंतओसहिमणीहिं / तहवि नं तीए सामिअ ! कोवि हु जाओ गुणविसेसो // 906 // तेण महादुक्खणं पीडियहियओ नरेसरो सो उ। नो आगओऽत्थि इत्थं अपसाओ नेव कायञ्चो / / 907 // राया भणेइ सा कत्थ ? अत्थि दंसह मज्झ झत्ति तयं / जेणं किज्जइ कोवि हु उवयारो तीइ कन्नाए / 908 // दीर्घपृष्ठेन -सर्पण दष्टा // 905 // - मन्त्रौषधिमणिभिमन्त्रैः औषधिभिमणिभिश्चत्यर्थः, बहुप्रकारा उपचारा विहिता-कृताः, तथापि- हे स्वामिन् ! तस्याः कन्यायाः हु इति निश्चयेन कोऽपि गुणविशेषो न जातः / / 906 // तेन महादःखेन पीडितं हृदयं स एवम्भूतंः स तु नरेश्वरी-राजा नो आगतोऽस्ति, अत्र अप्रसादो नैव कत्तव्यः--अप्रसन्नता न कार्येत्यर्थः // 907 // तदा राजा श्रीपालो भगति, सा कन्या कुत्राऽस्ति ? झटिति-शीघ्रं मह्यं तां-कन्यां दर्शयत येन तस्याः कन्यायाः कोऽपि उपचारो-विपनिराकरणोपायः क्रियते // 908 // एवम् अमुना प्रकारेण भणन्-कथ ९०६-अत्र मन्त्रौषधिकरणकोपचारस्य गुणकारणस्य सत्त्वेऽपि कार्यस्य गुणस्याजातत्वेन विशेषोक्ति रलङ्कारः 'सतिहेतौ फलाभावो विशेषोक्तिः' इति साहित्यदर्पणे तल्लक्षणात् / ९०७-९०८-स्पष्टे / // 165 / /