________________ रे रे एअं डुंब नयरं विद्यालयंतमम्हाणं / कंठे चित्तूण दुअं निस्सारह नयरमज्झाओ // 1132 // तेहिं नरेहिं तहच्चिअ कड्ढिज्जतो पुराउ सो साहू / निअयगवक्खठिआए दिवो तीए सिरिमईए // 1133 // तो कुविआए तीए राया निभच्छिओ कडुगिराए। तो सोऽवि लज्जिओ भणइ देवि ! मे खमसु अवराहं // 1134 // वण्ठान् एवं-वक्ष्यमाणप्रकारेण आदिशति-आज्ञां ददाति // 1131 // रे रे सेबकाः! अस्माकं नगरं 'विट्टा. लयन्त'न्ति अशुद्धं कुर्वन्तं एतं डुम्ब कण्ठे गृहीत्वा द्रुतं-शीघ्र नगरमध्यात् निस्सारयत-निष्कासयत // 1132 // एवं राज्ञा उक्ते सति तैर्वण्टेनरस्तथैव पुरान्निष्कास्यमानः स साधुनिजगवाक्षस्थितया-स्वगवाक्षस्थया तया श्रीमत्या देव्या दृष्टः॥११३३॥ ततः कुपितया-क्रुद्धया तया राज्या कटुगिरा--कटुकवाण्या राजा निर्भत्सितः, ततः स राजापि लज्जितः सन् भणति हे देवि ! ममापराधं क्षमस्व, पुनवं करिष्यामीतिभावः // 1134 // ११३२-पतेन राशो दुष्टचित्तत्वं गम्यते / ११३३-११३४-स्पष्टे /