SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ बालकहा सिरिसिरि // 203 // तं सोऊण नरिंदो किंपि समुल्लसिअधम्मपरिणामो। पभणेइ अहं पुणरवि न करिस्सं एरिसमकजं // 1129 // कइवयदिणेसु पुणरवि तेण गवक्खट्ठिएण कोवि मुणी। दिहो मलमलिणतणू गोअरचरिअं परिभमंतो॥११३०॥ तत्तो सहसा वीसारिऊण तं सिरिमइह सिक्खंपि। सो राया दुठ्ठमणो निअवंठे एवमाइसइ // 1131 // एतावता एतत्कर्तुः पुनः सद्धर्मलाभो दुर्लभ एवेति [आवश्यकनियुक्तौ] // 1128 // तत् राजीवचनं श्रुत्वा नरेन्द्रो-राजा प्रभणति, कीदृशो नरेन्द्रः-किमपि समुल्लसितो धर्मपरिणामो यस्य स तथा, कि कथयतीत्याह * अहं पुनरपि ईदृशं अकार्य-अकृत्यं न करिष्यामि / / 1129 // . कतिपयदिनेषु-कियदिवसेपु गतेषु पुनरपि गवाक्षस्थितेन तेन राज्ञा कोऽपि मुनिदृष्टः, कीदृशो? मलेन-रजाप्रस्वेदसमुद्भवेन मलिना तनु:-कायो यस्य स तथा, पुनः कीदृशः?-गोचरचर्या परिभ्रमन् // 1130 // M] ततो-मुनिदर्शनानन्तरं स राजा दुष्टं मनो यस्य स दुष्टमनाः सन् सहसा-सद्यः श्रीमत्याः शिक्षा विस्मार्य निज ११२९-अत्र राशीवचनात् राक्षश्चेतसि धर्मसंस्कारोद्बोधने व्यज्यते / ११३०-स्पष्टम् / ११३१-अत्र 'विस्मार्य' इति ण्यन्तपदप्रयोगात् उपेक्षणं गम्यते यदि केवलं विस्मरणं विवक्षितं स्यात्तदा 'विस्मृत्य' इति कविना निर्दिश्यतेति / // 203 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy