SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ जओ-साहणं हीलाए हाणी हासेण रोय होइ। निंदाइ वहो बंधो ताडणया वाहिमरणाई // 1126 // मुणिमारणेण जीवाणऽणंतसंसारिआण बोहीवि। दुलहा चिअ होइ धुवं भणिअमिणं आगमेवि जओ॥ 1127 // चेहअदव्वविणासे इसिघाए पवयणस्स उड्डाहे / संजइचउत्थभंगे मूलग्गी बोहिलाभस्स // 1128 / / यत उक्तं शास्त्रे, साधूनां हीलया हानिर्भवति, साधूनां हास्येन-हसनेन रोदनं भवति, साधूनां निन्दया बन्धो वधश्च भवति, साधूनां ताडनया व्याधिमरणादिः-रोगप्राणवियोगादिर्भवति // 1126 // मुनिमारणेन अनन्तः संसारोऽस्त्येषामित्यनन्तसंसारिकास्तेषां जीवानां बोधिः-जिनधर्मप्राप्तिरपि ध्रुवं-निश्चितं दुर्लभैव भवति, यत आगमे-सिद्धान्तेऽपि इदं भणित-उक्तमस्ति / / 1127 // किमित्याह-चैत्यद्रव्यं तस्य विनाशे-भक्षणोपेक्षणादिना मूलतो से तथा ऋषिघाते-साधुमारणे तथा प्रवचनस्य-चतुर्विधसङ्घस्य उड्डाहे-कलङ्कदानादिनाऽपवादकरणे तथा संयत्याः-साव्याश्चतुर्थव्रतस्य-ब्रह्मचर्यस्य भङ्गे बोधिलाभस्य-अर्हद्धर्मावाप्तेर्मूलेऽग्निदत्तः, ११२६-एतेन मुनीनां हालाहास्यनिन्दाताडनादीनामनर्थफलदायकत्वेन सर्वथैव परिहेयता व्यज्यते। .1127 -मुनिमारणेन न केवलमनन्तसंसार एव भवति परं जिनधर्ममाप्तिरपि ध्रुर्व दुर्लभेवेति भावः। ११२८-स्पष्टम् /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy