SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 202 // वालकहा SOCRACKALASS संजायकिंपिकरुणाभावणं कड्ढिऊण सो मुक्को। को जाणइ जीवाणं भावपरावत्तमइथिसमं? // 1123 // गिहमागएण तेणं निआवयाओ निवेइओ सहसा / सिरिमइदेवीपुरओ तीए अनिवो इमं भणिओ // 1124 // अमेसिपि जीआणं पीडाकरणं हवेइ कटुअफलं / जं पुण मुणिजणपीडाकरणं तं दारुणविवागं // 1125 // दयापरिणामो यस्य स तेन तथाभूतेन सता स मुनीन्द्रः 'कढिऊण' ति जलमध्यान्निष्कास्य नदीतटे मुक्तः, कथमेतज्जातमित्याह-जीवानां अतिविषमं भावपरावर्तन)-परिणामविपर्ययं को जानाति ? अतिशयितज्ञानिनं विना ?, न कोऽपीत्यथः, युग्ममेतत् // 1123 // गृहमागतेन तेन राज्ञा सहसा-सद्यः श्रीमत्या-देव्याः पुरतः-अग्रतो निजावदातः-स्वकीयनिर्मलभावो निवेदितो-ज्ञापितः, तदा तया नृप इदं- वक्ष्यमाणं भणितः, नृपायेदमुक्तमित्यर्थः / / 1124 // अन्येषामपि जीवानां पीडाकरणं कटुकं फलं यस्य तत् कटुकफलं भवति, यत्पुनर्मुनिजनस्य पीडाकरणं तदारुणो विपाको यस्य तदारुणविपाकं, अतिभयङ्करफलप्रदमित्यर्थः // 1125 // ११२३-स्पष्टम् / / ११२४-स्त्रीसमक्षं विश्वासतो जना अवक्तव्यमपि वदन्तीति राज्ञस्तवृत्तान्तोद्घाटनं युक्तमेव / ११२५-मुनिजनपीडाकरणजनितं पापं वज्रलेपायितमिति तात्पर्यम् / // 202 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy