________________ वालकहा सिरिसिरि // 224 // जे यारसंगसज्झायपारगा धारगा तयत्थाणं / तदुभयवित्थाररया तेऽहं झाएमि उज्झाए // 1245 // पाहाणसमावि हु कुणंति जे सुत्सधारया सीसे / सयल जणपूणिजे तेऽहं झाएमि उज्झाए // 1246 // मोहाहिदहनढप्पनागजीवाण चेयणं दिति / ज केवि नरिंदा इव तेऽहं शाएमि उज्झाए // 1247 // ये द्वादशाङ्गस्वाध्यायस्य पारगाः-पारगामिनः पुनः तदर्थानां-द्वादशाङ्गया अर्थानां धारकाः, पुनः तदुभयस्य-सूत्रार्थरूपस्य विस्तारे रता-रक्तास्तानुपाध्यायानहं ध्यायामि / / 1245 // ये गुरवो हु-इति निश्चितं पाषाणसमानान्-प्रस्तरतुल्यानपि शिष्यान् सूत्रधारया-सूत्ररूपतीक्ष्णशस्त्रधारया सकलजनानां-सर्वलोकानां पूजनीयान् कुर्वन्ति, तानुपाध्यायान् अहं ध्यायामि / / 1246 // मोह एव अहिः-सर्पस्तेन दष्टा, अत एव नष्टमात्मज्ञानं येषां ते नष्टात्मज्ञानाः, एवम्भूता ये जीवास्तेभ्यो ये केऽपि गुरवः चेतना-चैतन्यं ददति, के इव ? नरेन्द्रा इव-विषवैद्या इव, तानुपाध्यायानहं ध्यायामि // 1247 // अज्ञानमेव व्याधिः-रोगस्तेन विधुराः १२४५-अत्र 'पारगा धारगा' इत्याद्यंशे वृत्त्यनुप्रासः / १२४६-अत्र सूत्रे तीक्ष्णशस्त्रारोपाद्रपकमलङ्कारः। 1247 -अत्रोपाध्याये चैतन्यदायकत्वेन विषवैद्यसादृश्यवर्णनादुपमा / // 224 //