SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ तीए अ तिलयसुन्दरिसहियाओ ताउ अट्ठ मिलियाओ। सिरिपालस्स पिआओ मणोहराओ परं तहवि // 921 // जह अट्ठदिसाहिं अलंकिओऽवि मरू सरेइ उदयसिरिं। जह वंछह जिणभत्तिं अडग्गमहिसीजुओऽवि हरी // 922 // अवि अट्ठदिट्टिसहिओ जहा सुदिट्ठी समीहए विरई / साहु जहऽट्ठपवयणमाइजुओवि हु सरइ समय / / 923 // तया च तिलकसुन्दर्या सहिता मनोहराः-सर्वजनमनोहारिण्यस्ताः श्रीपालस्य प्रिया अष्ट मिलिताः, | परं तथापि स राजा नवमीं प्रियां स्मरतीत्युत्तरेण सम्बन्धः // 921 // कः कामिवेत्याह-यथाऽष्टदिशाभिः| पूर्वादिभिरलङ्कृतोऽपि शोभितोऽपि मेरुः-सुरगिरिः उदयश्रियं-सूर्योदयलक्ष्मी स्मरति, पुनर्यथा अष्टभिरग्रम- IRI हिषीभिः-इन्द्राणीभियुतोऽपि सहितोऽपि हरिः-इन्द्रो जिनमक्ति वाञ्छति॥९२२॥ पुनर्यधाऽष्टदृष्टिभिमित्रा? तारा२ बला३ दीपा४ स्थिरा५ कान्ता६ प्रभा७ परा८ नामभिः सहितोऽपि सुदृष्टिः-सम्यग्दृष्टिरात्मा विरति 921 –स्पष्टम् / ९२२-अत्राटपत्नीसहितेऽपि नवमी वाञ्छति श्रीपाले पूर्वाद्यष्टदिशालङ्कृतस्यापि सूर्योदयलक्ष्मी संस्मरतः सुमेरोः सादृश्यवर्णनाद्विम्बप्रतिबिम्बभावकृतसाधारणधर्ममूलोपमालङ्कारः / अष्टमहिषीयुक्तस्यापि जिनभक्ति वाञ्छतः इन्द्रस्य सादृश्यदर्शनाच्चोपमालङ्कारः। ९२३--उपमालङ्कारः /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy