________________ सिरिसिरि वालकदा OCTOCCCCCC जह जोई अट्ठमहासिद्धिसमिद्धोऽवि इहए मुत्तिं / तह झायइ पढमपिअं अट्ठपियाहिं स सहिओवि // 924 // तो तीए उक्कंठियचित्तो जणणीइ नमणपवणो य / सो सिरिपालो राया पयाणढक्काओ दावेइ // 925 // सावधयोगविरमणरूपां समीहते-वाञ्छति, अष्टदृष्टिस्वरूप तु योगदृष्टिसमुच्चयाज्ज्ञेयम् , पुनर्यथा अष्टप्रवचनमातृभिः-समितिपञ्चकगुप्तित्रयरूपाभियुतोऽपि साधुः हु इति निश्चित समतां-समभावरूपां स्मरति // 923 // पुनः यथा योगी-ज्ञानदर्शनचारित्रात्मकयोगयुक्तः पुमान् अष्टमहासिद्धिभिरणिमादिभिः समृद्धोऽपि मुक्तिनिर्वाणात्मिकां ईहते--वाञ्छति, तथा -तेन प्रकारेण स श्रीपालोऽष्टमियाभिः सहितोऽपि प्रथमप्रियां मदनसुन्दरी ध्यायति-निरन्तरं हृदि स्मरति // 924 // - ततः-तदनन्तरं तस्यां मदनसुन्दाँ तन्मिलने इत्यर्थः उत्कण्ठितं-औत्सुक्ययुक्तं चित्त-मनो यस्य स तथोक्तश्च पुनर्जनन्या--मातुनमने-नमस्करणे प्रवणः-तत्परः स श्रीपालो राजा प्रयाणढक्का:--प्रस्थानयशः पटहान् | दापयति // 925 // ९२४--स्पष्टम् / ९२५--अत्र 'जणणीइनमणपवणो' इत्यत्र णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः / // 168