SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मग्गे हयगयरहभडकन्नामणिरयणसत्यवत्थेहिं / भिहिजइ सो राया पए पए नरवरिंदेहिं // 926 // एवं ठाणे ठाणे सो बहुसेणाविवड्ढियबलोहो / महिवी नइवड्ढियनीरो उयहिब्व वित्थरइ // 927 // स श्रीपालो राजा मार्गे पदे पदे नरवरेन्द्रैः हयादिभिः 'भिट्टिजइ'त्ति ढौक्यते, हया गजा रथा भटा: कन्याश्च प्रतीता मणयः--चन्द्रकान्ताद्या रत्नानि-माणिक्यादीनि शस्त्राणि वस्त्राणि च बहुविधानि तैरित्यर्थः, क्वचित्कनास्थाने 'कंचणत्ति' पाठस्तत्र काञ्चनं- सुवर्णमित्यर्थः॥ 926 // एवम् -अमुना प्रकारेण स श्रीपालो राजा स्थाने स्थाने बहुसेनया विवर्धितो बलौघः-सैन्यसमूहो यस्य स एवम्भूतः सन् महीपोठे विस्तरतिविस्तारं प्राप्नोति, क इव ?-नदीभिवद्भुित नीरं-पानीयं यस्य स एवम्भूत उदधिः-समुद्र इव, यथा भूपीठे विस्तरति तथेत्यर्थः॥ 927 // ९२६--मध्ये मार्ग तैस्तैर्नरवरैर्हयगजरथभटकाञ्चनमाणिक्यादि बहुविधशस्त्रायुपायनकरणात् श्रीपालस्य तत्र तत्र महान् प्रभावः प्रतीयते / ९२७--अत्र बहुसेनाविवद्धितबलौधे श्रीपाले नदीवर्द्धितनीरस्योदधेः सादृश्यवर्णनाद्विम्बप्रतिबिम्बभावकृतसाधारणधर्ममूलोपमालङ्कारः /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy