SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 146 // अह जग्गियंमि लोए अच्छरिअं पासिऊण सा कुमरी / धन्ना पुन्नपइन्ना वरइ कुमारं लिजयसारं // 796 // रायाईओ अ जणो जा चिंतइ वामणो हहा वरिओ। ताव कुमारो दसइ सहावरूवं नियं झत्ति // 797 // आणंदिओ अ राया परिणावेऊण तेण निअघूय / दावेइ हयगयाई धणकंचणपूरियं भवणं // 798 // सा कुमारी एतदाश्चर्य दृष्ट्वा त्रिजगति-त्रिभुवने सारं कुमारं श्रीपालं वृणीते, कीदृशी कुमारी?-धन्या पुनः पूर्णा प्रतिज्ञा यस्याः सा पूर्णप्रतिज्ञा / / 796 // राजादिकश्च जनो-लोको हहा इति खेदे वामनोवृत इति यावच्चिन्तयति तावत् श्रीपालकुमारो झटिति-शीघ्रं निज-स्वकीय स्वभावरूपं दर्शयति // 797 // तदा राजा आनन्दितो-हर्षितः सन् तेनेति तं कुमारं निजपुत्रीं परिणाय्य हयगजादिकं दापयति, पुनः धनकाञ्चनपूरितं भवनं| मन्दिरं दापयति // 798 // ७९६--अत्र शब्दस्यासकृदावृत्त्या वृत्त्यनुप्रासः / ७९७--स्पष्टम् / ७९८--अत्र 'सेणेति द्वितीयाथै सप्तमीविभक्तिरनुसन्धेया उत्तरार्द्ध णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः। // 146 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy