________________ AKRANKUASSAAZXXX*** तंती सगन्भरूवा गलगहियं तुंबयं च एयाए / दंडोवि अग्गिदड्ढो तेण असुद्धा मए कहिया // 793 // ते दंसिऊण सम्मं आसारेऊण वायए जाव / ताव पसुत्तुव्व जणो सब्वोवि अचेयणो जाओ // 794 // कस्सवि मुद्दारयणं कस्सवि कडयं च कुंडलं मउलं / कस्सावि उत्तरीयं गहिऊण कओ अ उक्करडो॥७९५॥ * कथयति // 792 // कथमित्याह-एतस्या वीणायास्तन्त्री सगर्म रूपं यस्याः सा सगर्मरूपा स्फुटितेत्यर्थः अस्तीति शेषः च पुनस्तुम्बकं गले गृहीतं-लपमस्ति, एतस्या दण्डोऽपि अग्निना दग्धोऽस्ति, तेन कारणेन मया इयं वीणाऽशुद्धा कथिता // 793 // तान् म(त)न्व्यादिदोषान् दर्शयित्वा सम्यक् आसार्य-सारयित्वा यावत्कमारो वीणां वादयति तावत्प्रकर्षेण सुप्त इव सर्वोऽपि जनो-लोकोऽचेतनो जातः॥ 794 // तदा कुमारेण कस्यापि मुद्रारत्नं कस्यापि कटकं-वलयं च पुनः कस्यापि (कुण्डलं कस्यापि) मुकुट कस्यापि उत्तरीयं-वस्त्रं गृहीत्वा उक्करडोति-उत्करः-पुनः कृतः॥ 795 / / अथ-अनन्तरं लोके जागृते सती ७९४--भत्र वीणानिनदश्रवणाल्लीने पुरलोके सुप्तत्वोत्प्रेक्षणादुत्प्रेक्षालङ्कारः / ७९५-मत्र विराटनगरे ससैन्यान दुर्योधनादीन मोहनास्त्रेण मोहयित्वा विराटराजकुमार्या उत्तरायाः कृते मुद्राकुण्डलादिहरणमर्जुनेनेव कुमारेण मुद्रारत्नकटककुण्डलादिहरणं कृतमिति गम्यते / सॐॐॐ