SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ SENSHOROSAREEG तत्थ ठिओ सो चिंतह अहह अहो केरिसो विही वंको ? / जमहं करेमि कजं तं तं मे निष्फलं होइ / / 746 / / एवं ठिएवि अजवि मारिज्जइ जइ इमो मए कहवि / ता एयाओ सिरीओ सव्वाओ हुंति मह चव / / 747 // अन्न च इत्य सत्तमभूमीए सुत्तओ इमो इक्को / ता हणिऊण एवं रमणीवि बलावि माणेमि / / 748 // भोजितश्च, ततश्चन्द्रशालायां-स्वगृहोपरिभूमौ विश्रामितश्च-विश्राम कारितः / / 745 // तत्र-चन्द्रशालायां स्थितः स धवलश्चिन्तयति, किमित्याह-अहह इति खेदे अहो इति आश्चर्ये विधिः-देवः कीदृशो वक्रो वत्ततेऽहं यत् यत् कार्य करोमि तचन्मम निष्फलं भवति / / 746 / / एवं स्थितेऽपि यदि अयं कुमारो मयाऽद्यापि कथमपि-केनापि प्रकारेण मार्यते-प्राणवियुक्तः क्रियते तत्-तर्हि एताः सर्वाः श्रियो-लक्ष्म्यो ममैव भवन्ति // 747 अन्यच्च-अत्र-सप्तमभूमौ अयं कुमार एक-एकाकी सुप्तोऽस्ति, तत्-तस्मात्कारणात् एतं कुमारं हत्वा एतस्य तिस्रो रमणीरपि-स्त्रियोऽपि बलादपि मानयामि-भुनज्मि // 748 // इति चिन्तयित्वा स धवलो हृष्टः ४४६--अत्र तदीयप्रयत्ननिष्फलमायां विधिधकतायाः कारणतयोपन्यासात्कालिगमलङ्कारः। ७४७--स्पष्टम् / ७४८--कुमारहनने तदधिकाकितायाः हेतुतयोपन्यासात् काव्यलिङ्गम् /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy