SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 138 // इअ चिंतिऊण हिट्ठो धिट्ठो दुट्टो निकिट्ठपाविट्ठो। असिधेणुं गहिऊणं पहाविओ कुमरवहणत्यं // 749 // उम्मग्गमुक्कपाओ पडिओ सो सत्तमाउ भूमीओ। छुरिआइ उरे विद्वो मुक्को पाणेहिं पावृत्ति // 750 // सो सत्तमभूमीओ पडिओ पत्तो अ सत्तमि भूमि / नरयस्स तारिसाणं समत्थि ठाणं किमन्नत्थ ? // 751 // सन् असिधेनुं--क्षुरिकां गृहीत्वा कुमारस्य वधा प्रधावितो-हननार्थ चलितः, कीदृशः सः ?--धृष्टः पुनदुष्टोऽत एव निकृष्ट--अधमः पुनरतिशयेन पाप इति पापिष्टः // 749 // भयत्वरादिवशात उन्मार्गे मुक्तौ पादौ येन स उन्मार्गमुक्तपादः सन् सप्तम्या भूमितः पतितः स्वकर स्थया क्षुरिकया उरसि-हृदये विद्धः पापोऽयमितिकृत्वा प्राणैर्मुक्त:--त्यक्तः // 750 // स धवलः सप्तमभूमितः पतितो नरकस्य सप्तमी भूमि- सप्तमनरकपृथ्वी मित्यर्थः प्राप्तश्च, युक्तोऽयमथेः यतस्तादृशानां दुष्टानां सप्तमनरकादन्यत्रकि स्थान समस्ति ?, नास्त्येवेत्यर्थः॥ 751 // ७४९-"हिट्ठो धिट्ठो दुट्ठो निकिट्ठ पाविट्ठो” इत्यत्र वृत्त्यनुप्रानः / 750 स्पष्टम् / ७५१-अत्र कारणेन सप्तमभूमिपतनात्मना कार्यस्य सप्तमभूमिप्राप्त्यात्मनः सारूण्यवर्णनात् समोनामालङ्कारः “सारुण्यमपि कार्यस्य कारणेन समं विदुः / नीचप्रवणतालक्ष्मि ! जलजायास्तवोचिता" इति चन्द्रालोके तल्लक्षणोदाहरणस्मरणात् / // 138 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy