________________ तं दट्टण पभाए लोओ चिंतइ इमाइ चिट्टाए। कुमरहणणत्यमेसो नज्जइ आहाविओ नूगं // 752 // अहह अहो अहमतं एयस्स कुबेरसिणिो नूणं / जो उवयारिकपरे कुमरेऽवि करेइ वहवुद्धिं // 753 // एएणं पावणं जो दोहो चिंतिओ कुमारस्स। .. सो एअस्सवि पडिओ अहो महप्पाण माहप्पं // 754 // प्रभाते लोकः स्वहस्तक्षुरिकया मृतं तं धवलं दृष्ट्वा चिन्तयति, किमित्याह-नून-निश्चयेन अनया चेष्टया एष धवलः कुमारस्य हननार्थ आधावितो ज्ञायते / / 752 // पुनः किं चिन्तयतीत्याह-अहहेति खेदे अहो इति आश्चर्ये एतस्य कुबेरवेष्ठिनोऽधमत्वं आश्चर्यकार्यकारीत्यर्थः, नूनं-निश्चितं उपकारकपरे--उपकारकरणतत्परेऽपि कुमारे यो दुष्टो वधबुद्धि मारणबुद्धिं करोति // 753 // एतेन पापेन- क्रूरेण धरलेन यः कुमारस्य द्रोहश्चिन्तितः सः एतस्यैव पतितः, अत्र अपिशब्द एवकाहै रार्थेऽव्ययानामनेकार्थत्वात् , अहो महात्मनां--महापुरुषाणां माहात्म्य आश्चर्यकारीत्यर्थः // 754 // ७५२-७५३-स्पष्टे / ७५४--अत्र “महप्पाण माइप्या" इत्यत्र छेकानुप्रासः / 8+