SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा कुमरोवि हु तच्चरिअं चिंततो सोइऊण खणमिक्कं / काऊण पेअकिच्चं दावेइ जलंजलिं तस्स // 755 // वरबुद्धिदाइणो जे मित्ता धवलस्स आसि तिन्नेव / ते सव्वाइ सिरीए कुमरेणऽहिगारिणो ठविआ // 756 // मयणातिगेण सहिओ कुमरो तत्थ डिओ समाहीए। केवलसुहाइं भुंजइ मुणिव्व गुत्तित्तयसमेंओ॥ 757 // कुमारोऽपि च तस्य धवलस्य चरित-आचारं चिन्तयन् एकं क्षणं यावत् शोचित्वा तस्य प्रेतक्रियां-मृतककर्तव्यं वहिनदानादिकं कृत्वा तस्मै जलस्याञ्जलिं दापयति // 756 // वरबुद्धिदायीनि-प्रधानबुद्धिदायकानि | यानि धवलस्य त्रीणि मित्राणि आसन् तान्येव कुमारेण सर्वस्या धवलसम्बन्धिन्याः श्रियो-लक्ष्म्या अधिकारीणि स्थापितानि // 756 // मदनात्रिकेण-तिसृभिर्मदनास्त्रीभिः सहितः कुमारस्तत्र पुरे समाधिना-चित्तै 755-756- स्पष्टे / ७५८–अत्र मदनात्रयसहितस्य कुमारे गुप्तित्रयसमेतमुनिसादृश्यस्य बिम्बप्रतिबिम्बभावकृतसाधर्म्यप्रयोज्यस्य वर्णनात्पूर्णोपमालङ्कारः "गुणदोषौ बुधो गृहन्निन्दुक्ष्वेडा विवेश्वरः / शिरसा लाघते पूर्व परं कण्ठे नियच्छतीत्यादौ यथाऽबसेयः / // 139 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy