SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अन्नदिणे सो कुमरो रयवाडीए गओ सपरिवारो। . पिच्छई एगं सत्थं उत्तरियं नयरउजाणे // 758 // जो तत्थ सत्यवाहो सोवि हु कुमरं समागय टुं। घिसूण भिट्टणाई पणमइ पाए कुमारस्स // 759 // कुमरेण पुच्छिओ सो सत्थाहिव ! आगओ तुम कत्तो। पुरओवि कत्थ गच्छसि किं कथवि दिढमच्छरियं // 760 // काव्येण स्थितः सन् केवलसुखानि-समस्तसुखानि भुनक्ति, क इव ?-गुप्तित्रयेण मनोवाकायगुप्तिरूपेण समेतोयुक्तो मुनिरिव, यथा स मुनिः सर्वसुखानि भुनोक्त तथाऽयमपि इत्यर्थः 'केवलश्चैककृत्स्नयो रितिहैमः // 757 // अन्यस्मिन् दिने सपरिवार:-परिवारसहितः कुमारो राजवाटिकायां गतः सन् नगरस्योद्याने उत्तीर्ण एकं सार्थ प्रेक्षते-पश्यति / / 758 // यस्तत्र सार्थवाहः सोऽपि कुमारं समागतं दृष्ट्वा प्राभृतानि गृहीत्वा कुमारस्य पादौ प्रणमति // 759 // कुमारेण स पृष्टः-हे सार्थाधिप-हे सार्थपते! त्वं कुतः स्थानात् आगतोऽसि ? पुरतः-अग्रतोऽपि कुत्र गच्छसि ? किं कुत्रापि आश्चर्य द्रष्टं ? दृष्टं चेत्कथयेतिभावः // 760 // ततः सार्थवाहो भणति-अहं कान्तीनग ७५८-स्पष्टम् / ७५९-मत्र "तत्थ सत्थवाहो" इत्यत्रस्थ शब्दस्यासकृदावृत्त्या छेकानुप्रासः / ७६०-स्पष्टम् / ॐॐॐॐॐ
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy