________________ वालकहा सिरिसरि // 137 // धवलो करेइ एरिसमणत्थमुवगारिणोऽवि कुमरस्स। कुमरो एयस्स अणत्यकारिणो कुणइ उवयारं // 743 // जह जह कुमरस्स जसं धवलं लोअंमि वित्थरह एवं / तह तह सो धवलोऽविहु खणे खण होइ कालमुद्दो // 744 // तहवि कुमारणं सो आणीओ नियगिहं सबहुमाणं / भुंजाविओ अ विस्सामिओ अ नियचंदसालाए // 745 // | // 742 // धवलः श्रेष्ठी उपकारिणोऽपि कुमारस्य ईदृशं अनर्थ करोति, कुमारः अनर्थकारिणोऽपि एतस्य ॐ उपकारं करोति // 743 // यथा यथा कुमारस्य धवल-उज्ज्वलं यशो लोके एवमुक्तप्रकारेण विस्तृणाति विस्तारं प्राप्नोति तथा तथा हु इति निश्चितं स नाम्मा धवलोऽपि क्षणे क्षणे कालमुखः-श्याममुखो भवति M // 744 // तथापि कुमारेण स धवलः सबहुमान-बहुमानसहितं यथा स्यात्तथा निजगृहं आनीतो विविधभोज्यैः 743- स्पष्टम / ७४४--यशोधर्वालम्नो विरूपस्य श्यामताधिक्यस्योत्पत्त्या विषमालङ्कारः "विरूपकायस्योत्पत्ति रपरं विषमं मतम्" इति चन्द्रालोके तल्लक्षणस्मरणात् / / ७४५--तथापि सबहुमान स्वगृहानयनादोजनाच्चन्द्रशालायां विधामणाच्च कुमारस्यौदार्यातिशयो व्यज्यते / // 137 //