________________ मायंगाहिवइत्तं पुट्ठो नेमित्तिओ कहइ एवं / मायंगा नाम गया तेसिं एसो अहिवपत्ति // 740 // संपूइऊण राया सम्मं नेमित्तिअं विसज्जेइ / भयणीसुयंति धूयावरंति कुमरं च खामइ // 741 // राया भणेइ पिच्छह अहह अहो उत्तमाण नीयाणं / केरिसमंतरमेयं अमिअविसाणं व संजायं? // 742 // ततो राज्ञा मातङ्गाधिपतित्वं पृष्टो नैमित्तिक एवं कथयति, हे राजन् ! मातङ्गा नाम गजाहस्तिनस्तेषां एष कुमारोऽधिपतिः-स्वामी इति // 740 // राजा-वसुपालो नैमित्तिकं सम्यक वस्त्राभरणादिभिः सत्कार्य है विसर्जयति, च पुनः कुमारं भगिन्याः सुतं इति हेतोः पुत्र्या वर-भर्तारं इतिहेतोः क्षमयति // 741 // राजा | भणति, अहहेति खेदे अहो इति आश्चर्ये भो लोका ! यूयं प्रेक्षध्वं-विलोकयत, उत्तमानां-उत्तमपुरुषाणां नाचानां -नीचपुरुषाणां एतत् कीदृशं अन्तरं सातं ?, कयोरिव-अमृतविषयोरिव-यथा सुधाविषयोरन्तरं तथेत्यर्थः ७४०-नैमित्तिकान्मातगशब्दस्य गजार्थमवबुध्य सम्प्रति राजप्रसादो व्यज्यते / ७४१-अत्रैकस्यापि कुमारस्य भगिनीसुतत्वं दुहितवरत्वञ्चोपाधिराज्ञः प्रेमातिशयो ध्वन्यते। ७४२-अत्रोत्तमनीवपुरुषान्तरस्यामृतविषान्तरसादृश्यप्रतिपादनादुपमालकारः /