________________ वालकहा सिसिसिरि // 136 // दुबो कहइ सच्चं सामिअ ! काराविय इम सब्ब / एएण सत्थवाहेण देव ! दाऊण मज्झ धणं // 737 // तो राया धवलंपिहु बंधावेऊण निविडबंधेहिं। अप्पड़ मारणत्थं चंडाणं दंडपासीणं // 738 // कुमरो निरुवमकरुणारसवसओ नरवराउ कहकहवि / मोआवइ तं धवलं डुंबं च कुडुबसजुत्त // 739 // . | हितमपि डुम्बं ताडयति भृत्यैः कुट्टयति // 736 // तदा डुम्बः सत्यं कथयति, हे स्वामिन् !-हे देव-हे | महाराज एतेन सार्थवाहेन मह्यं धनं-द्रव्यं दत्वा एतत्सर्वमकृत्य (कारापितं, अतः) कारणमयमेवास्तीति भावः // 737 // ततो राजा धवलसार्थवाहमपि निविडबन्धैः-घनबन्धैबन्धयित्वा चण्डेभ्यः-अतिदुष्टेभ्यो दण्डपाशिकेभ्यः-कोट्टपालपुरुषेभ्यो मारणार्थ अर्पयति-ददाति // 738 // कुमारः-श्रीपालो निरुपम-उपमारहितो यः करुणारसस्तदशात् तं धवलं कथं कथमपि नरवरात्-नृपान्मोचयति, च पुनः कुटुम्बेन संयुक्तं-सहितं डुम्बं मोचयति // 739 // ७३-धवल प्रपञ्चोद्धाटन ज्ञेयम् / ७३८-स्पष्टम् / ७३२-छेकानुप्रातः / // 136 //