________________ रन्नावि पुच्छियाओ इच्छा ! भंजेह अम्ह संदेहं / को ऐसो वुत्तंतो? कहेह आमूलचूलंति // 734 // तो विजाहरधूया कहेइ सबंपि कुमरचरिअं जा। ताच निवो साणदो भणइ इमो भइणिपुत्तो मे // 735 // गाढयरं संतुट्ठो राया कुमरस्त देइ बहुमणं / डुंबं सकुडुंबंपि हु ताडावइ गरुअरोसेण // 736 // राज्ञापि इति-अमुना प्रकारेण पृष्टे-हे वत्से-हे पुन्यौ ! युवां अस्माकं सन्देह-संशयं भङ्कतं-दूरीकुरुतं, एष को वृत्तान्तः-एषा का वार्ताऽस्ति ? आमूलचूलं कथयतं-मूलादारभ्य चूलां यावद्वदतमित्यर्थः / / 734 // ततः-तदनन्तरं विद्याधरराजस्य पुत्री यावत्सवमपि कुमारस्य चरितं कथयति तावन्नृपो-वसुपालो राजा पानन्दो हर्षसहितः सन् भणति, अयं कुमारो मम भगिनीपुत्रो, भागिनेयोऽस्तीत्यर्थः // 735 // ततो गाढतरं-अत्यन्तं सन्तुष्टो राजा कुमाराय बहुमानं ददाति, हु निपातोत्र पुनस्र्थे, पुनर्गुरुकरोषेण-तीवक्रोधेन सकुटुम्ब-कुटुम्बस ७३४–अत्र वच्छेति सम्शेधनात् पुत्रीभावो व्यज्यते / ७३५-भगिनीपुत्रत्वज्ञानेन तदीयकुलवैशिष्टयं व्यज्यते / ७३६-स्पष्टम् /