________________ R त सोऊणं कुमरेण तस्स पहिअस्स दावि झत्ति। निअतुरयकंठकंदलभूसणसोवन्नसंकलयं // 811 // कुमरो अनिआवासं पत्तो चिंतेइ पच्छिमनिसाए / काऊण खुज्जरूवं तंपि हु गंतूण पिच्छामि // 812 // हारस्स पभावणं संपत्तो तत्थ खुज्जरूवेणं / / पिच्छेइ रायचकं उवविढे उच्चमंचेसु // 813 // तत्पथिकवचनं श्रुत्वा कुमारेण तस्मै पथिकाय झटिति शीघ्र निजतुरगस्य-स्वकीयाश्वस्य यः कण्ठकन्दलस्तस्य भूषणं-शोभाकारकं यत्सौवर्ण-स्वर्णमयं सङ्कलकं तदापितम् , कण्ठो-गल: कन्दल इव-नवाडुर इवेति कण्ठकन्दलः // 811 // कुमारश्च निजावासं -स्वमन्दिरं प्राप्तः सन् पश्रिमरात्रौ चिन्तयति, किमित्याइ-कुब्जरूपं कृत्वा तत्र गत्वा हु इति निश्चितं तमपि स्वयंवरामण्डपं प्रेक्षे पश्यापीत्यर्थः // 812 // ततः कुमारो हारस्य प्रभावेण तत्र-पुरपार्श्ववत्तिस्वयंवरामण्डपे कुब्जरूपेग सम्प्राप्तः सन् उच्चमञ्वेषु उपविष्ट--आसीनं राजचक्र-राज्ञां समूह प्रेक्षते- पश्यति // 813 // कुमारोऽपि कुञ्जरूपः स्वयंवरामण्डपे प्रविशन् ८११-अत्र पथिकाय निजतुरगकंठकइलभूषणसुवर्णसङ्कल हदानात् कुमारस्य परममौदार्थ सूचितं भवति / ८१२-८१३-स्पष्टे / ECE %