SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि // 148 // वारुकहा TODARASGE तत्तो चउपाससु रइआ कोऊहलेहिं परिकलिआ। मंचाइमंचसेणी सग्गविमाणावलिसरिन्च्छा / / 808 // जे संति निमंतिअनरवराण पडिवत्तिगउरवनिमित्तं / तत्थ कणतिणसमूहा ते गरुया गिरिवरेहिंतो // 809 // आसाढपढमपक्खे धीयाए अत्यि सुमुहत्तो। कल्ले सा पुण बीआ मग्गो पुण जोअण तीसं // 810 // परिकलिताः समन्तात् युक्ता मञ्चातिमञ्चश्रणी अस्ति. पुनः कीदृशी-स्वर्गे-देवलोके या विमानानां आवलिः | श्रेणिस्तत्सदृशा, तत्सदृशीत्यर्थः॥ 808 // तत्र प्रदेशे निमन्त्रितनरवराणां-आकारितभूपतीनां प्रतिपत्तिगौरवनिमित्त-भक्ताद्यर्थ ये कणानां-अन्नानां तृणानां -घासानां समूहाः-पुत्राः सन्ति ते गिरिवरेभ्यो-महापर्वतेभ्योऽपि गुरुका-महान्तः सन्ति // 809 // आषाढमासस्य प्रथमपक्षे द्वितीयायां तिथौ सत्र--तस्मिन्नगरे विवाहस्य सुमुहूर्तोऽस्ति, सा द्वितीया पुनः कल्ये-प्रभातेऽस्ति मार्गः पुनस्त्रिशद्योजनानि अस्ति // 810 // ८०८--उपमालङ्करः। ८०२-अत्रामन्त्रिनगनगणनिमित्तकणतमममूहस्य महापवताधिकगुरुत्वसम्बन्धाभावेऽपि नदधिकगुरुत्व सम्बन्धवर्णनादसम्बन्धे सम्बन्धातिशयोकिनरलकारः / ८१०--अत्र " आसाढण्ढम" इत्यत्र ढकारस्थावृत्त्या वृत्त्यनुप्रासः, “अस्थि तत्थ" इत्यत्र त्थेत्यस्या- 18] सकुदावृत्त्या छेकानुप्रासश्चालङ्कारौ। // 148 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy