SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ताण उवरिं च एगा पुत्ती तियलुक्कसुंदरी अस्थि / तिअलोएवि न अन्ना जीए पडिछंदए कन्ना // 805 // तीए अणुरूववरं अलहंतेणं च तेण नरवइणा। .. पारद्धो अस्थि तहिं सयंवरामंडबो देव ! // 806 // तत्थाथि सुविच्छिन्नो उत्तुंगो मूलमंडवो रम्मो। मणिकंचणथंभट्टिअपुत्तलियाखोहिअजणेहो // 807 // Baa वन्तः पराक्रमवन्त इत्यर्थः, किनामान इत्याह-यशोधवल१ यशोधर२ वज्रसिंह३ गान्धर्व नामानः // 804 // तेषां पुत्राणामुपरि च एका त्रैलोक्यसुन्दरी नाम पुत्री अस्ति, यस्याः कन्यायाः मतिच्छन्दके-प्रतिविम्बे यत्सदृशीत्यर्थः अन्या कन्या त्रैलोक्येऽपि नास्ति / / 805 // तस्याः कन्याया अनुरूपं-योग्यं वरं अलभमानेनअप्राप्नुवता च तेन नरपतिना-राज्ञा हे देव-हे राजन् ! तत्र-नगरे स्वयंवरामण्डपः प्रारब्धोऽस्ति / / 806 // तत्र-स्वयंवरामण्डपे सुतराम्-अतिशयेन विस्तीर्ण उत्तुंग-उच्चैस्तरो रम्यो-रमणीयो मूलमण्डपोऽस्ति, पुनः कीदृशः ?-मणिकाञ्चनस्तम्भेषु-रत्नस्वर्णमयस्तम्भेषु (स्थिताः)याः पुत्रिका:-शालभञ्जिकास्ताभिः क्षोभितःक्षोभं प्रापितो जनौघो-जनसमूहो यत्र स मणि // 807 // ततो मण्डपाचतुर्यु पार्श्वेषु रचिताः कुतूहलैः-कौतुकैः ८०५--८०६---८०७--स्पष्टानि /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy