SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि का 147 // NAGAR आगच्छंतेण मए कंचणपुरनामयंमि नयरंमि / जं अच्छरिअ दिटुं पुरिसुत्तम ! तं निसामेह / / 802 // तत्यत्थि कंचणपुरे राया सिरिवजसेणनामुत्ति / तस्सऽत्थि पदवी कंचणमालत्ति विक्वाया // 803 // तीए कुक्खिसमुन्भवा पुत्ता चत्तारि संति सोंडीरा / जसधवल जसोहर-वयरसिंह-गंधवनामाणो // 804 // पुरुषोत्तम ! यत् आश्चयं दृष्टं तचनिशामय-शृणु // 802 // तत्र काञ्चनपुरे नगरे श्रीवज्रसेन इति नाम्ना राजाऽस्ति, तस्य राज्ञः काश्चनमाला इति नाम्ना विख्याता-प्रसिद्धा पट्टदेवी-पट्टराज्ञी अस्ति, // 803 // तस्याः कुक्षौ समुद्भव-उत्पत्तिर्येषां ते ईदृशाः पुत्राश्चत्वारः सन्ति, कीदृशाः ?-'सोण्डीर'त्ति शौण्डीय८०२-पुरुषोत्तम इति सम्बोधनेन कुमारस्य महाप्रभादोऽनेन विशातो लक्ष्यते / ८०३-अत्र 'तत्थऽस्थि' इत्यत्र 'लुक' 1310 // इत्यनेन पूर्वस्वरस्य लुगवसेया / त्थेति व्यञ्जनसमुदयस्यासकृदावृत्त्या छेकानुपासोऽलङ्कारः। ८०४-अत्र 'पुत्ता' चत्तारि इत्यत्र 'त्ता' इत्यस्यासकृदावृत्त्या छेकानुप्रासोऽलङ्कारः, अत्र 'चतुरश्चत्तारो चउरो सत्तारि' 3122 // इत्यनेन लिङ्गत्रयेऽपि चतुर शब्दस्य जश्शसूभ्यां सहितस्य "चत्तारो चउरो चत्तारि" इति प्रयाणामप्यादेशानां विधानात् "पुत्ता चत्तारि" इत्यत्र लिझमेदजनित दोषो नोनावनीयः। // 147 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy