SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ वालकदा सिरिसिरि // 149 // कुमरोवि खुज्जरूवो सयंवरामंडवंमि पविसंतो। पडिहारेण निसिद्धो देइ तओ तस्स करकडयं // 814 // पत्तो अ मूलमंडवथंभडिअपुत्तलीण पासमि / चिट्ठा सुहं निसन्नो कुमरो कयकित्तिमकुरूवो // 815 // तं उच्चपिद्विदसं संकुडियउरं च चिविडनासउडं। रासहदंतं तह उहहुट्टयं कविलकेससिर // 816 // प्रतीहारेण-द्वारपालेन निषिद्धो-निवारितस्ततः- तदनन्तरं तस्मै -प्रतीहाराय करस्य कटकं--वलयं ददाति // 814 // च पुनर्मूलमण्डपस्य गम्भेषु स्थिता याः पुत्रिकाः-शालभलिकास्तासां पार्श्व प्राप्तः सन् कुमारः सुख निषण्णः--उपविष्ट इति, कीदृशः कुमारः ?- कृतं कृत्रिमं कुरूपं येन सः // 815 // अथ विशेषणैः कृत्रिमकुरूपस्य वर्णनमाह-तं कुब्जकं प्रलोक्येत्युत्तरत्र सम्बन्धः, कीदृशं तं ?-उच्चः पृष्ठिभागो यस्य स तं, पुनः सक्कुचितं उरो-हृदयं यस्य स तं, च पुनः चिपिटं-कुत्सितविस्तृतं नासापुटं यस्य स तं, पुना रासमभ्य-गर्दभस्य ८१५--प्रतीहारेण प्रतिषिद्धस्य त्वरित करकटकं दत्वा लब्धप्रवेशस्य कुमारस्य प्रत्युत्पनमतिता व्यज्यते / ८१५-स्पष्टम् / ८१६-रासभदन्तस्य उष्ट्रौष्ठस्थ सारश्यवर्णनावुपमारकार। // 149 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy