SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ SERIEWERESTMERICA पिंगलनयणं च पलोइऊण लोया भणंति भो खुज कजेण कण पत्तो तुमंति? तत्तो भगइ सोऽवि // 817 // / जेण कज्जेण तुन्भे सव्व अच्छेह आगया इत्थ / तेणं चिअ कज्जेणं अहयंपि समागओ एसो // 818 // हडहड हसति सव्व अहो इमो एरिसो सरूवोवि / जइ न वरिस्सइ नरवरधूया तो सा कह होही ? / / 819 // दन्ता इव दन्ता यस्य स तं, तथा उष्ट्रस्येव ओष्ठौ यस्य स तं, पुनः कपिलाः-पिङ्गलाः केशा-वालाः शिरसि यस्य स तम् // 816 // च पुनः पिङ्गले-पीते नयने-लोचने यस्य स तं, ईदृशं तं कुब्ज प्रलोक्य-निरीक्ष्य लोका भणन्ति, भो कुब्ज ! त्वं केन कार्येण प्राप्तो सि--इहागतोऽसीति ?, ततः स कुब्जकोऽपि भणतिवक्ति // 817 // किं भमतीत्याह-अहो येन कार्येण यूयं सर्वेऽपि अत्र आगतास्तिष्ठथ तेनैव कार्येण-प्रयोजनेन एषोऽहमपि समागतोऽस्मि // 818 // एतत् कुब्जवचनं श्रुत्वा सर्वे नृपकुमारादयो हडहड इति हसन्ति. पुनरेवं वदन्ति अहो इमं इदशं सरूपं--रूपवन्तमपि यदि नरवरस्य--राज्ञः पुत्री न वरिष्यति तत्-तर्हि सा कन्या कथं-- 827 -अत्र हास्यामस्य सम्यक् कोपाकः कर्त कविनापारीति / ८७-समानकार्यना करनेन कुमारी परिणयनमेव स्वयम्बरमण्डपसमागमननिमित्तं प्रतीयते / ८१९-राजपुत्रा कथं त्वां वरिष्यतीति व्यज्यते /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy