SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ . वालकहा सिरिसिरि // 150 // इत्थतरमि नरवरधूया नरवरविमाणमारूढा / खीरोदगवरवत्था मुत्ताहलनिम्मलाहरणा // 820 // करकलिअविमलमाला समागया मूलमंडवे जाव / ता सहसच्चिअ कुमरं सहावरूवं पलोएइ / / 821 // त दळूण पमुइयचित्ता चिंतइ सा निवइधृया / र मण ! आणंदेणं वसु एयस्स लंभेणं // 822 // केन प्रकारेण भविष्यति // 819 / / अत्रान्तरे--अस्मिन्नवसरे क्षीरोदकवरवस्त्रा-परिहितोज्ज्वलतरप्रधानवस्त्रा पुनमुक्ताफलानां निर्मलानि आभरणानि-हाराद्याभूषणानि यस्याः सा इदृशा नरवरपुत्री वरं-प्रधानं पन्नरविमानंशिविकादिभक्षणं तत् आरूढा सतो // 820 // पुनः करे--हस्ते कलिता--प्राप्ता निर्मला माला यस्याः सा एवम्भूता च सती यावन्मूलमण्डपे समागता तावत् सहसा एव सद्य एव कुमार स्वभावरूपं- स्वमूलरूपयुक्तं प्रलोकयति-पश्यति // 821 // अथ सा नृपते -राज्ञः पुत्री तं-स्वभावरूपं श्रीपालकुमारं दृष्ट्वा प्रमुदित- हर्षितं चित्तं यस्याः सा एवम्भूता सती चिन्तयति-विमृशति, किं चिन्तयतीत्याह-रे मनस्त्वं एतस्य--वरस्य लाभेन आनन्देन वर्तस्व // 822 // ८२०–अत्र बने उज्ज्वलत्वेन क्षीरोदकसादृश्यादुपमा / ८१-८२२-स्पष्टे / // 150 //
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy