SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ धन्ना कयपुन्नाऽह महंतभागोदओऽवि मह अस्थि / मह मणजलनिहिचंदो ज एस समागओ कोऽवि // 823 // . कुमरोवि तीइ दिलुि दट्टणं साणुराग सकडक्खं / दंसेइ खुजयंपि हु अप्पाणं अंतरंतरियं / / 824 // इत्तोवि हु पडिहारी ज ज वन्नेइ नरवरं तं तं / विक्खोडेइ कुमारी रूववओदेसदोसेहिं // 825 // अहं धन्याऽस्मि, पुनः कृतं पुण्यं यया सा कृतपुण्याऽस्मि, मम भाग्योदयोऽपि महानस्ति, कुत इत्याहयद्-यस्मात्कारणात् मम मन एव जलनिधिः-समुद्रस्तत्समुल्लासने चन्द्र इव-चन्द्रतुल्यः एष कोऽपि पुरुषः समागतोऽस्ति / / 823 // कुमारोऽपि तस्या दृष्टिं सानुरागां-अनुरागयुक्तां पुनः सकटाक्षां-कटाक्षयुक्तां दृष्ट्वा | आत्मानं अन्तरान्तरितं कुब्जकमपि दर्शयति, अन्तः अन्तः इतं-पाप्त अन्तरंतरितं मध्ये मध्ये इत्यर्थः // 824 // इतोऽपि च प्रतीहारी-वेत्रधरणी यं यं नरवरं-राजानं वर्णयति तं तं राजानं कुमारी रूपवयोदेशदोविखोडति ८२३-अब कुमारे चन्द्रत्वारोपे मनसि जलनिधित्वारोपस्य निमित्ततया परम्परितरूपकमलङ्कारः / ८२४-स्पष्टम् / ८२५-अत्र तत्तत्ररवराणामुपेक्षणे रूपवयोदेशदोषस्य हेतुतया कथनात् काव्यलिकमलकारः /
SR No.600404
Book TitleSirisiriwal Kaha Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy